Vajrasattvastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रसत्त्वस्तोत्रम्

vajrasattvastotram


vande śrī vajrasattvaṃ bhuvanavaraguruṃ sarvabuddhaṃ bhavantaṃ

nānārūpaṃ jinendraṃ timirabhayaharaṃ nirmitaṃ meruśāntam |

dharmādhāraṃ munīnāṃ jinaguṇaśubhadaṃ maṇḍalaṃ vajradhātuṃ

sarvānandaikarūpaṃ paramasukhamayaṃ dehināṃ mokṣahetum || 1 ||


ajñānagāḍhatimirārṇavamagnasattva-

mohāndhakāratamavāraṇacandraraśmiḥ |

jñānaṃ prakāśya paripūritavīryadhyānaṃ

śrīvajrasattvamasamaṃ śirasā namāmi ||2 ||



yasmin surāsurasurendranarendravṛndā-

stvatpādapadmapatitā bhramarāḥ śirobhiḥ |

tatsiddhisādhanapayodhimahānidhānaṃ

śrīlokanāthacaraṇaṃ śaraṇaṃ prayāmi || 3 ||



buddhaṃ trailokyanāthaṃ suravaranamitaṃ pārasaṃsāratīrṇaṃ

dhīraṃ gāmbhīryavantaṃ sakalaguṇanidhiṃ dharmarājābhiṣiktam |

tṛṣṇāmohāndhakāraṃ kalikaluṣaharaṃ kāmalobhādavantaṃ

taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi || 4 ||



hrīṃkārasaṃbhavaṃ nāthaṃ karuṇāsnigdhamānasam |

amoghapāśanāmānaṃ lokanāthaṃ namāmyaham || 5 ||



māmakī locanā tārā padminī jinadhātave |

sarvabuddhālayaṃ caityaṃ dharmadhātuṃ namāmi tam || 6 ||



namastāre ture vīre tuttāre bhayanāśini |

ture sarvāture kāle svāhākāraṃ namāmyaham || 7 ||



saddharmapuṇḍarīkākṣaṃ sarvajñaguṇasāgaram |

samantabhadraśāstāraṃ śākyasiṃhaṃ namāmyaham || 8 ||



śrīvajrasattvastotraṃ samāptam